अर्वक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्वकः
अर्वकौ
अर्वकाः
सम्बोधन
अर्वक
अर्वकौ
अर्वकाः
द्वितीया
अर्वकम्
अर्वकौ
अर्वकान्
तृतीया
अर्वकेण
अर्वकाभ्याम्
अर्वकैः
चतुर्थी
अर्वकाय
अर्वकाभ्याम्
अर्वकेभ्यः
पञ्चमी
अर्वकात् / अर्वकाद्
अर्वकाभ्याम्
अर्वकेभ्यः
षष्ठी
अर्वकस्य
अर्वकयोः
अर्वकाणाम्
सप्तमी
अर्वके
अर्वकयोः
अर्वकेषु
 
एक
द्वि
बहु
प्रथमा
अर्वकः
अर्वकौ
अर्वकाः
सम्बोधन
अर्वक
अर्वकौ
अर्वकाः
द्वितीया
अर्वकम्
अर्वकौ
अर्वकान्
तृतीया
अर्वकेण
अर्वकाभ्याम्
अर्वकैः
चतुर्थी
अर्वकाय
अर्वकाभ्याम्
अर्वकेभ्यः
पञ्चमी
अर्वकात् / अर्वकाद्
अर्वकाभ्याम्
अर्वकेभ्यः
षष्ठी
अर्वकस्य
अर्वकयोः
अर्वकाणाम्
सप्तमी
अर्वके
अर्वकयोः
अर्वकेषु


अन्याः