अर्फितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्फितव्यः
अर्फितव्यौ
अर्फितव्याः
सम्बोधन
अर्फितव्य
अर्फितव्यौ
अर्फितव्याः
द्वितीया
अर्फितव्यम्
अर्फितव्यौ
अर्फितव्यान्
तृतीया
अर्फितव्येन
अर्फितव्याभ्याम्
अर्फितव्यैः
चतुर्थी
अर्फितव्याय
अर्फितव्याभ्याम्
अर्फितव्येभ्यः
पञ्चमी
अर्फितव्यात् / अर्फितव्याद्
अर्फितव्याभ्याम्
अर्फितव्येभ्यः
षष्ठी
अर्फितव्यस्य
अर्फितव्ययोः
अर्फितव्यानाम्
सप्तमी
अर्फितव्ये
अर्फितव्ययोः
अर्फितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्फितव्यः
अर्फितव्यौ
अर्फितव्याः
सम्बोधन
अर्फितव्य
अर्फितव्यौ
अर्फितव्याः
द्वितीया
अर्फितव्यम्
अर्फितव्यौ
अर्फितव्यान्
तृतीया
अर्फितव्येन
अर्फितव्याभ्याम्
अर्फितव्यैः
चतुर्थी
अर्फितव्याय
अर्फितव्याभ्याम्
अर्फितव्येभ्यः
पञ्चमी
अर्फितव्यात् / अर्फितव्याद्
अर्फितव्याभ्याम्
अर्फितव्येभ्यः
षष्ठी
अर्फितव्यस्य
अर्फितव्ययोः
अर्फितव्यानाम्
सप्तमी
अर्फितव्ये
अर्फितव्ययोः
अर्फितव्येषु


अन्याः