अर्फक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्फकः
अर्फकौ
अर्फकाः
सम्बोधन
अर्फक
अर्फकौ
अर्फकाः
द्वितीया
अर्फकम्
अर्फकौ
अर्फकान्
तृतीया
अर्फकेण
अर्फकाभ्याम्
अर्फकैः
चतुर्थी
अर्फकाय
अर्फकाभ्याम्
अर्फकेभ्यः
पञ्चमी
अर्फकात् / अर्फकाद्
अर्फकाभ्याम्
अर्फकेभ्यः
षष्ठी
अर्फकस्य
अर्फकयोः
अर्फकाणाम्
सप्तमी
अर्फके
अर्फकयोः
अर्फकेषु
 
एक
द्वि
बहु
प्रथमा
अर्फकः
अर्फकौ
अर्फकाः
सम्बोधन
अर्फक
अर्फकौ
अर्फकाः
द्वितीया
अर्फकम्
अर्फकौ
अर्फकान्
तृतीया
अर्फकेण
अर्फकाभ्याम्
अर्फकैः
चतुर्थी
अर्फकाय
अर्फकाभ्याम्
अर्फकेभ्यः
पञ्चमी
अर्फकात् / अर्फकाद्
अर्फकाभ्याम्
अर्फकेभ्यः
षष्ठी
अर्फकस्य
अर्फकयोः
अर्फकाणाम्
सप्तमी
अर्फके
अर्फकयोः
अर्फकेषु


अन्याः