अर्धपथ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्धपथः
अर्धपथौ
अर्धपथाः
सम्बोधन
अर्धपथ
अर्धपथौ
अर्धपथाः
द्वितीया
अर्धपथम्
अर्धपथौ
अर्धपथान्
तृतीया
अर्धपथेन
अर्धपथाभ्याम्
अर्धपथैः
चतुर्थी
अर्धपथाय
अर्धपथाभ्याम्
अर्धपथेभ्यः
पञ्चमी
अर्धपथात् / अर्धपथाद्
अर्धपथाभ्याम्
अर्धपथेभ्यः
षष्ठी
अर्धपथस्य
अर्धपथयोः
अर्धपथानाम्
सप्तमी
अर्धपथे
अर्धपथयोः
अर्धपथेषु
 
एक
द्वि
बहु
प्रथमा
अर्धपथः
अर्धपथौ
अर्धपथाः
सम्बोधन
अर्धपथ
अर्धपथौ
अर्धपथाः
द्वितीया
अर्धपथम्
अर्धपथौ
अर्धपथान्
तृतीया
अर्धपथेन
अर्धपथाभ्याम्
अर्धपथैः
चतुर्थी
अर्धपथाय
अर्धपथाभ्याम्
अर्धपथेभ्यः
पञ्चमी
अर्धपथात् / अर्धपथाद्
अर्धपथाभ्याम्
अर्धपथेभ्यः
षष्ठी
अर्धपथस्य
अर्धपथयोः
अर्धपथानाम्
सप्तमी
अर्धपथे
अर्धपथयोः
अर्धपथेषु