अर्धनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्धनीयः
अर्धनीयौ
अर्धनीयाः
सम्बोधन
अर्धनीय
अर्धनीयौ
अर्धनीयाः
द्वितीया
अर्धनीयम्
अर्धनीयौ
अर्धनीयान्
तृतीया
अर्धनीयेन
अर्धनीयाभ्याम्
अर्धनीयैः
चतुर्थी
अर्धनीयाय
अर्धनीयाभ्याम्
अर्धनीयेभ्यः
पञ्चमी
अर्धनीयात् / अर्धनीयाद्
अर्धनीयाभ्याम्
अर्धनीयेभ्यः
षष्ठी
अर्धनीयस्य
अर्धनीययोः
अर्धनीयानाम्
सप्तमी
अर्धनीये
अर्धनीययोः
अर्धनीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्धनीयः
अर्धनीयौ
अर्धनीयाः
सम्बोधन
अर्धनीय
अर्धनीयौ
अर्धनीयाः
द्वितीया
अर्धनीयम्
अर्धनीयौ
अर्धनीयान्
तृतीया
अर्धनीयेन
अर्धनीयाभ्याम्
अर्धनीयैः
चतुर्थी
अर्धनीयाय
अर्धनीयाभ्याम्
अर्धनीयेभ्यः
पञ्चमी
अर्धनीयात् / अर्धनीयाद्
अर्धनीयाभ्याम्
अर्धनीयेभ्यः
षष्ठी
अर्धनीयस्य
अर्धनीययोः
अर्धनीयानाम्
सप्तमी
अर्धनीये
अर्धनीययोः
अर्धनीयेषु


अन्याः