अर्दमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्दमानः
अर्दमानौ
अर्दमानाः
सम्बोधन
अर्दमान
अर्दमानौ
अर्दमानाः
द्वितीया
अर्दमानम्
अर्दमानौ
अर्दमानान्
तृतीया
अर्दमानेन
अर्दमानाभ्याम्
अर्दमानैः
चतुर्थी
अर्दमानाय
अर्दमानाभ्याम्
अर्दमानेभ्यः
पञ्चमी
अर्दमानात् / अर्दमानाद्
अर्दमानाभ्याम्
अर्दमानेभ्यः
षष्ठी
अर्दमानस्य
अर्दमानयोः
अर्दमानानाम्
सप्तमी
अर्दमाने
अर्दमानयोः
अर्दमानेषु
 
एक
द्वि
बहु
प्रथमा
अर्दमानः
अर्दमानौ
अर्दमानाः
सम्बोधन
अर्दमान
अर्दमानौ
अर्दमानाः
द्वितीया
अर्दमानम्
अर्दमानौ
अर्दमानान्
तृतीया
अर्दमानेन
अर्दमानाभ्याम्
अर्दमानैः
चतुर्थी
अर्दमानाय
अर्दमानाभ्याम्
अर्दमानेभ्यः
पञ्चमी
अर्दमानात् / अर्दमानाद्
अर्दमानाभ्याम्
अर्दमानेभ्यः
षष्ठी
अर्दमानस्य
अर्दमानयोः
अर्दमानानाम्
सप्तमी
अर्दमाने
अर्दमानयोः
अर्दमानेषु


अन्याः