अर्दक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्दकः
अर्दकौ
अर्दकाः
सम्बोधन
अर्दक
अर्दकौ
अर्दकाः
द्वितीया
अर्दकम्
अर्दकौ
अर्दकान्
तृतीया
अर्दकेन
अर्दकाभ्याम्
अर्दकैः
चतुर्थी
अर्दकाय
अर्दकाभ्याम्
अर्दकेभ्यः
पञ्चमी
अर्दकात् / अर्दकाद्
अर्दकाभ्याम्
अर्दकेभ्यः
षष्ठी
अर्दकस्य
अर्दकयोः
अर्दकानाम्
सप्तमी
अर्दके
अर्दकयोः
अर्दकेषु
 
एक
द्वि
बहु
प्रथमा
अर्दकः
अर्दकौ
अर्दकाः
सम्बोधन
अर्दक
अर्दकौ
अर्दकाः
द्वितीया
अर्दकम्
अर्दकौ
अर्दकान्
तृतीया
अर्दकेन
अर्दकाभ्याम्
अर्दकैः
चतुर्थी
अर्दकाय
अर्दकाभ्याम्
अर्दकेभ्यः
पञ्चमी
अर्दकात् / अर्दकाद्
अर्दकाभ्याम्
अर्दकेभ्यः
षष्ठी
अर्दकस्य
अर्दकयोः
अर्दकानाम्
सप्तमी
अर्दके
अर्दकयोः
अर्दकेषु


अन्याः