अर्थ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्थ्यः
अर्थ्यौ
अर्थ्याः
सम्बोधन
अर्थ्य
अर्थ्यौ
अर्थ्याः
द्वितीया
अर्थ्यम्
अर्थ्यौ
अर्थ्यान्
तृतीया
अर्थ्येन
अर्थ्याभ्याम्
अर्थ्यैः
चतुर्थी
अर्थ्याय
अर्थ्याभ्याम्
अर्थ्येभ्यः
पञ्चमी
अर्थ्यात् / अर्थ्याद्
अर्थ्याभ्याम्
अर्थ्येभ्यः
षष्ठी
अर्थ्यस्य
अर्थ्ययोः
अर्थ्यानाम्
सप्तमी
अर्थ्ये
अर्थ्ययोः
अर्थ्येषु
 
एक
द्वि
बहु
प्रथमा
अर्थ्यः
अर्थ्यौ
अर्थ्याः
सम्बोधन
अर्थ्य
अर्थ्यौ
अर्थ्याः
द्वितीया
अर्थ्यम्
अर्थ्यौ
अर्थ्यान्
तृतीया
अर्थ्येन
अर्थ्याभ्याम्
अर्थ्यैः
चतुर्थी
अर्थ्याय
अर्थ्याभ्याम्
अर्थ्येभ्यः
पञ्चमी
अर्थ्यात् / अर्थ्याद्
अर्थ्याभ्याम्
अर्थ्येभ्यः
षष्ठी
अर्थ्यस्य
अर्थ्ययोः
अर्थ्यानाम्
सप्तमी
अर्थ्ये
अर्थ्ययोः
अर्थ्येषु


अन्याः