अर्थितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्थितव्यः
अर्थितव्यौ
अर्थितव्याः
सम्बोधन
अर्थितव्य
अर्थितव्यौ
अर्थितव्याः
द्वितीया
अर्थितव्यम्
अर्थितव्यौ
अर्थितव्यान्
तृतीया
अर्थितव्येन
अर्थितव्याभ्याम्
अर्थितव्यैः
चतुर्थी
अर्थितव्याय
अर्थितव्याभ्याम्
अर्थितव्येभ्यः
पञ्चमी
अर्थितव्यात् / अर्थितव्याद्
अर्थितव्याभ्याम्
अर्थितव्येभ्यः
षष्ठी
अर्थितव्यस्य
अर्थितव्ययोः
अर्थितव्यानाम्
सप्तमी
अर्थितव्ये
अर्थितव्ययोः
अर्थितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्थितव्यः
अर्थितव्यौ
अर्थितव्याः
सम्बोधन
अर्थितव्य
अर्थितव्यौ
अर्थितव्याः
द्वितीया
अर्थितव्यम्
अर्थितव्यौ
अर्थितव्यान्
तृतीया
अर्थितव्येन
अर्थितव्याभ्याम्
अर्थितव्यैः
चतुर्थी
अर्थितव्याय
अर्थितव्याभ्याम्
अर्थितव्येभ्यः
पञ्चमी
अर्थितव्यात् / अर्थितव्याद्
अर्थितव्याभ्याम्
अर्थितव्येभ्यः
षष्ठी
अर्थितव्यस्य
अर्थितव्ययोः
अर्थितव्यानाम्
सप्तमी
अर्थितव्ये
अर्थितव्ययोः
अर्थितव्येषु


अन्याः