अर्तव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्तव्यः
अर्तव्यौ
अर्तव्याः
सम्बोधन
अर्तव्य
अर्तव्यौ
अर्तव्याः
द्वितीया
अर्तव्यम्
अर्तव्यौ
अर्तव्यान्
तृतीया
अर्तव्येन
अर्तव्याभ्याम्
अर्तव्यैः
चतुर्थी
अर्तव्याय
अर्तव्याभ्याम्
अर्तव्येभ्यः
पञ्चमी
अर्तव्यात् / अर्तव्याद्
अर्तव्याभ्याम्
अर्तव्येभ्यः
षष्ठी
अर्तव्यस्य
अर्तव्ययोः
अर्तव्यानाम्
सप्तमी
अर्तव्ये
अर्तव्ययोः
अर्तव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्तव्यः
अर्तव्यौ
अर्तव्याः
सम्बोधन
अर्तव्य
अर्तव्यौ
अर्तव्याः
द्वितीया
अर्तव्यम्
अर्तव्यौ
अर्तव्यान्
तृतीया
अर्तव्येन
अर्तव्याभ्याम्
अर्तव्यैः
चतुर्थी
अर्तव्याय
अर्तव्याभ्याम्
अर्तव्येभ्यः
पञ्चमी
अर्तव्यात् / अर्तव्याद्
अर्तव्याभ्याम्
अर्तव्येभ्यः
षष्ठी
अर्तव्यस्य
अर्तव्ययोः
अर्तव्यानाम्
सप्तमी
अर्तव्ये
अर्तव्ययोः
अर्तव्येषु


अन्याः