अर्णितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्णितव्यः
अर्णितव्यौ
अर्णितव्याः
सम्बोधन
अर्णितव्य
अर्णितव्यौ
अर्णितव्याः
द्वितीया
अर्णितव्यम्
अर्णितव्यौ
अर्णितव्यान्
तृतीया
अर्णितव्येन
अर्णितव्याभ्याम्
अर्णितव्यैः
चतुर्थी
अर्णितव्याय
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
पञ्चमी
अर्णितव्यात् / अर्णितव्याद्
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
षष्ठी
अर्णितव्यस्य
अर्णितव्ययोः
अर्णितव्यानाम्
सप्तमी
अर्णितव्ये
अर्णितव्ययोः
अर्णितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्णितव्यः
अर्णितव्यौ
अर्णितव्याः
सम्बोधन
अर्णितव्य
अर्णितव्यौ
अर्णितव्याः
द्वितीया
अर्णितव्यम्
अर्णितव्यौ
अर्णितव्यान्
तृतीया
अर्णितव्येन
अर्णितव्याभ्याम्
अर्णितव्यैः
चतुर्थी
अर्णितव्याय
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
पञ्चमी
अर्णितव्यात् / अर्णितव्याद्
अर्णितव्याभ्याम्
अर्णितव्येभ्यः
षष्ठी
अर्णितव्यस्य
अर्णितव्ययोः
अर्णितव्यानाम्
सप्तमी
अर्णितव्ये
अर्णितव्ययोः
अर्णितव्येषु


अन्याः