अर्णक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्णकः
अर्णकौ
अर्णकाः
सम्बोधन
अर्णक
अर्णकौ
अर्णकाः
द्वितीया
अर्णकम्
अर्णकौ
अर्णकान्
तृतीया
अर्णकेन
अर्णकाभ्याम्
अर्णकैः
चतुर्थी
अर्णकाय
अर्णकाभ्याम्
अर्णकेभ्यः
पञ्चमी
अर्णकात् / अर्णकाद्
अर्णकाभ्याम्
अर्णकेभ्यः
षष्ठी
अर्णकस्य
अर्णकयोः
अर्णकानाम्
सप्तमी
अर्णके
अर्णकयोः
अर्णकेषु
 
एक
द्वि
बहु
प्रथमा
अर्णकः
अर्णकौ
अर्णकाः
सम्बोधन
अर्णक
अर्णकौ
अर्णकाः
द्वितीया
अर्णकम्
अर्णकौ
अर्णकान्
तृतीया
अर्णकेन
अर्णकाभ्याम्
अर्णकैः
चतुर्थी
अर्णकाय
अर्णकाभ्याम्
अर्णकेभ्यः
पञ्चमी
अर्णकात् / अर्णकाद्
अर्णकाभ्याम्
अर्णकेभ्यः
षष्ठी
अर्णकस्य
अर्णकयोः
अर्णकानाम्
सप्तमी
अर्णके
अर्णकयोः
अर्णकेषु


अन्याः