अर्चितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चितृ
अर्चितृणी
अर्चितॄणि
सम्बोधन
अर्चितः / अर्चितृ
अर्चितृणी
अर्चितॄणि
द्वितीया
अर्चितृ
अर्चितृणी
अर्चितॄणि
तृतीया
अर्चित्रा / अर्चितृणा
अर्चितृभ्याम्
अर्चितृभिः
चतुर्थी
अर्चित्रे / अर्चितृणे
अर्चितृभ्याम्
अर्चितृभ्यः
पञ्चमी
अर्चितुः / अर्चितृणः
अर्चितृभ्याम्
अर्चितृभ्यः
षष्ठी
अर्चितुः / अर्चितृणः
अर्चित्रोः / अर्चितृणोः
अर्चितॄणाम्
सप्तमी
अर्चितरि / अर्चितृणि
अर्चित्रोः / अर्चितृणोः
अर्चितृषु
 
एक
द्वि
बहु
प्रथमा
अर्चितृ
अर्चितृणी
अर्चितॄणि
सम्बोधन
अर्चितः / अर्चितृ
अर्चितृणी
अर्चितॄणि
द्वितीया
अर्चितृ
अर्चितृणी
अर्चितॄणि
तृतीया
अर्चित्रा / अर्चितृणा
अर्चितृभ्याम्
अर्चितृभिः
चतुर्थी
अर्चित्रे / अर्चितृणे
अर्चितृभ्याम्
अर्चितृभ्यः
पञ्चमी
अर्चितुः / अर्चितृणः
अर्चितृभ्याम्
अर्चितृभ्यः
षष्ठी
अर्चितुः / अर्चितृणः
अर्चित्रोः / अर्चितृणोः
अर्चितॄणाम्
सप्तमी
अर्चितरि / अर्चितृणि
अर्चित्रोः / अर्चितृणोः
अर्चितृषु


अन्याः