अर्चितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चिता
अर्चितारौ
अर्चितारः
सम्बोधन
अर्चितः
अर्चितारौ
अर्चितारः
द्वितीया
अर्चितारम्
अर्चितारौ
अर्चितॄन्
तृतीया
अर्चित्रा
अर्चितृभ्याम्
अर्चितृभिः
चतुर्थी
अर्चित्रे
अर्चितृभ्याम्
अर्चितृभ्यः
पञ्चमी
अर्चितुः
अर्चितृभ्याम्
अर्चितृभ्यः
षष्ठी
अर्चितुः
अर्चित्रोः
अर्चितॄणाम्
सप्तमी
अर्चितरि
अर्चित्रोः
अर्चितृषु
 
एक
द्वि
बहु
प्रथमा
अर्चिता
अर्चितारौ
अर्चितारः
सम्बोधन
अर्चितः
अर्चितारौ
अर्चितारः
द्वितीया
अर्चितारम्
अर्चितारौ
अर्चितॄन्
तृतीया
अर्चित्रा
अर्चितृभ्याम्
अर्चितृभिः
चतुर्थी
अर्चित्रे
अर्चितृभ्याम्
अर्चितृभ्यः
पञ्चमी
अर्चितुः
अर्चितृभ्याम्
अर्चितृभ्यः
षष्ठी
अर्चितुः
अर्चित्रोः
अर्चितॄणाम्
सप्तमी
अर्चितरि
अर्चित्रोः
अर्चितृषु


अन्याः