अर्चितव्या शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चितव्या
अर्चितव्ये
अर्चितव्याः
सम्बोधन
अर्चितव्ये
अर्चितव्ये
अर्चितव्याः
द्वितीया
अर्चितव्याम्
अर्चितव्ये
अर्चितव्याः
तृतीया
अर्चितव्यया
अर्चितव्याभ्याम्
अर्चितव्याभिः
चतुर्थी
अर्चितव्यायै
अर्चितव्याभ्याम्
अर्चितव्याभ्यः
पञ्चमी
अर्चितव्यायाः
अर्चितव्याभ्याम्
अर्चितव्याभ्यः
षष्ठी
अर्चितव्यायाः
अर्चितव्ययोः
अर्चितव्यानाम्
सप्तमी
अर्चितव्यायाम्
अर्चितव्ययोः
अर्चितव्यासु
 
एक
द्वि
बहु
प्रथमा
अर्चितव्या
अर्चितव्ये
अर्चितव्याः
सम्बोधन
अर्चितव्ये
अर्चितव्ये
अर्चितव्याः
द्वितीया
अर्चितव्याम्
अर्चितव्ये
अर्चितव्याः
तृतीया
अर्चितव्यया
अर्चितव्याभ्याम्
अर्चितव्याभिः
चतुर्थी
अर्चितव्यायै
अर्चितव्याभ्याम्
अर्चितव्याभ्यः
पञ्चमी
अर्चितव्यायाः
अर्चितव्याभ्याम्
अर्चितव्याभ्यः
षष्ठी
अर्चितव्यायाः
अर्चितव्ययोः
अर्चितव्यानाम्
सप्तमी
अर्चितव्यायाम्
अर्चितव्ययोः
अर्चितव्यासु


अन्याः