अर्चितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चितवत् / अर्चितवद्
अर्चितवती
अर्चितवन्ति
सम्बोधन
अर्चितवत् / अर्चितवद्
अर्चितवती
अर्चितवन्ति
द्वितीया
अर्चितवत् / अर्चितवद्
अर्चितवती
अर्चितवन्ति
तृतीया
अर्चितवता
अर्चितवद्भ्याम्
अर्चितवद्भिः
चतुर्थी
अर्चितवते
अर्चितवद्भ्याम्
अर्चितवद्भ्यः
पञ्चमी
अर्चितवतः
अर्चितवद्भ्याम्
अर्चितवद्भ्यः
षष्ठी
अर्चितवतः
अर्चितवतोः
अर्चितवताम्
सप्तमी
अर्चितवति
अर्चितवतोः
अर्चितवत्सु
 
एक
द्वि
बहु
प्रथमा
अर्चितवत् / अर्चितवद्
अर्चितवती
अर्चितवन्ति
सम्बोधन
अर्चितवत् / अर्चितवद्
अर्चितवती
अर्चितवन्ति
द्वितीया
अर्चितवत् / अर्चितवद्
अर्चितवती
अर्चितवन्ति
तृतीया
अर्चितवता
अर्चितवद्भ्याम्
अर्चितवद्भिः
चतुर्थी
अर्चितवते
अर्चितवद्भ्याम्
अर्चितवद्भ्यः
पञ्चमी
अर्चितवतः
अर्चितवद्भ्याम्
अर्चितवद्भ्यः
षष्ठी
अर्चितवतः
अर्चितवतोः
अर्चितवताम्
सप्तमी
अर्चितवति
अर्चितवतोः
अर्चितवत्सु


अन्याः