अर्चिका शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चिका
अर्चिके
अर्चिकाः
सम्बोधन
अर्चिके
अर्चिके
अर्चिकाः
द्वितीया
अर्चिकाम्
अर्चिके
अर्चिकाः
तृतीया
अर्चिकया
अर्चिकाभ्याम्
अर्चिकाभिः
चतुर्थी
अर्चिकायै
अर्चिकाभ्याम्
अर्चिकाभ्यः
पञ्चमी
अर्चिकायाः
अर्चिकाभ्याम्
अर्चिकाभ्यः
षष्ठी
अर्चिकायाः
अर्चिकयोः
अर्चिकानाम्
सप्तमी
अर्चिकायाम्
अर्चिकयोः
अर्चिकासु
 
एक
द्वि
बहु
प्रथमा
अर्चिका
अर्चिके
अर्चिकाः
सम्बोधन
अर्चिके
अर्चिके
अर्चिकाः
द्वितीया
अर्चिकाम्
अर्चिके
अर्चिकाः
तृतीया
अर्चिकया
अर्चिकाभ्याम्
अर्चिकाभिः
चतुर्थी
अर्चिकायै
अर्चिकाभ्याम्
अर्चिकाभ्यः
पञ्चमी
अर्चिकायाः
अर्चिकाभ्याम्
अर्चिकाभ्यः
षष्ठी
अर्चिकायाः
अर्चिकयोः
अर्चिकानाम्
सप्तमी
अर्चिकायाम्
अर्चिकयोः
अर्चिकासु