अर्चयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चयितव्यः
अर्चयितव्यौ
अर्चयितव्याः
सम्बोधन
अर्चयितव्य
अर्चयितव्यौ
अर्चयितव्याः
द्वितीया
अर्चयितव्यम्
अर्चयितव्यौ
अर्चयितव्यान्
तृतीया
अर्चयितव्येन
अर्चयितव्याभ्याम्
अर्चयितव्यैः
चतुर्थी
अर्चयितव्याय
अर्चयितव्याभ्याम्
अर्चयितव्येभ्यः
पञ्चमी
अर्चयितव्यात् / अर्चयितव्याद्
अर्चयितव्याभ्याम्
अर्चयितव्येभ्यः
षष्ठी
अर्चयितव्यस्य
अर्चयितव्ययोः
अर्चयितव्यानाम्
सप्तमी
अर्चयितव्ये
अर्चयितव्ययोः
अर्चयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्चयितव्यः
अर्चयितव्यौ
अर्चयितव्याः
सम्बोधन
अर्चयितव्य
अर्चयितव्यौ
अर्चयितव्याः
द्वितीया
अर्चयितव्यम्
अर्चयितव्यौ
अर्चयितव्यान्
तृतीया
अर्चयितव्येन
अर्चयितव्याभ्याम्
अर्चयितव्यैः
चतुर्थी
अर्चयितव्याय
अर्चयितव्याभ्याम्
अर्चयितव्येभ्यः
पञ्चमी
अर्चयितव्यात् / अर्चयितव्याद्
अर्चयितव्याभ्याम्
अर्चयितव्येभ्यः
षष्ठी
अर्चयितव्यस्य
अर्चयितव्ययोः
अर्चयितव्यानाम्
सप्तमी
अर्चयितव्ये
अर्चयितव्ययोः
अर्चयितव्येषु


अन्याः