अर्चनीय शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चनीयम्
अर्चनीये
अर्चनीयानि
सम्बोधन
अर्चनीय
अर्चनीये
अर्चनीयानि
द्वितीया
अर्चनीयम्
अर्चनीये
अर्चनीयानि
तृतीया
अर्चनीयेन
अर्चनीयाभ्याम्
अर्चनीयैः
चतुर्थी
अर्चनीयाय
अर्चनीयाभ्याम्
अर्चनीयेभ्यः
पञ्चमी
अर्चनीयात् / अर्चनीयाद्
अर्चनीयाभ्याम्
अर्चनीयेभ्यः
षष्ठी
अर्चनीयस्य
अर्चनीययोः
अर्चनीयानाम्
सप्तमी
अर्चनीये
अर्चनीययोः
अर्चनीयेषु
 
एक
द्वि
बहु
प्रथमा
अर्चनीयम्
अर्चनीये
अर्चनीयानि
सम्बोधन
अर्चनीय
अर्चनीये
अर्चनीयानि
द्वितीया
अर्चनीयम्
अर्चनीये
अर्चनीयानि
तृतीया
अर्चनीयेन
अर्चनीयाभ्याम्
अर्चनीयैः
चतुर्थी
अर्चनीयाय
अर्चनीयाभ्याम्
अर्चनीयेभ्यः
पञ्चमी
अर्चनीयात् / अर्चनीयाद्
अर्चनीयाभ्याम्
अर्चनीयेभ्यः
षष्ठी
अर्चनीयस्य
अर्चनीययोः
अर्चनीयानाम्
सप्तमी
अर्चनीये
अर्चनीययोः
अर्चनीयेषु


अन्याः