अर्चनीया शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चनीया
अर्चनीये
अर्चनीयाः
सम्बोधन
अर्चनीये
अर्चनीये
अर्चनीयाः
द्वितीया
अर्चनीयाम्
अर्चनीये
अर्चनीयाः
तृतीया
अर्चनीयया
अर्चनीयाभ्याम्
अर्चनीयाभिः
चतुर्थी
अर्चनीयायै
अर्चनीयाभ्याम्
अर्चनीयाभ्यः
पञ्चमी
अर्चनीयायाः
अर्चनीयाभ्याम्
अर्चनीयाभ्यः
षष्ठी
अर्चनीयायाः
अर्चनीययोः
अर्चनीयानाम्
सप्तमी
अर्चनीयायाम्
अर्चनीययोः
अर्चनीयासु
 
एक
द्वि
बहु
प्रथमा
अर्चनीया
अर्चनीये
अर्चनीयाः
सम्बोधन
अर्चनीये
अर्चनीये
अर्चनीयाः
द्वितीया
अर्चनीयाम्
अर्चनीये
अर्चनीयाः
तृतीया
अर्चनीयया
अर्चनीयाभ्याम्
अर्चनीयाभिः
चतुर्थी
अर्चनीयायै
अर्चनीयाभ्याम्
अर्चनीयाभ्यः
पञ्चमी
अर्चनीयायाः
अर्चनीयाभ्याम्
अर्चनीयाभ्यः
षष्ठी
अर्चनीयायाः
अर्चनीययोः
अर्चनीयानाम्
सप्तमी
अर्चनीयायाम्
अर्चनीययोः
अर्चनीयासु


अन्याः