अर्चत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चन्
अर्चन्तौ
अर्चन्तः
सम्बोधन
अर्चन्
अर्चन्तौ
अर्चन्तः
द्वितीया
अर्चन्तम्
अर्चन्तौ
अर्चतः
तृतीया
अर्चता
अर्चद्भ्याम्
अर्चद्भिः
चतुर्थी
अर्चते
अर्चद्भ्याम्
अर्चद्भ्यः
पञ्चमी
अर्चतः
अर्चद्भ्याम्
अर्चद्भ्यः
षष्ठी
अर्चतः
अर्चतोः
अर्चताम्
सप्तमी
अर्चति
अर्चतोः
अर्चत्सु
 
एक
द्वि
बहु
प्रथमा
अर्चन्
अर्चन्तौ
अर्चन्तः
सम्बोधन
अर्चन्
अर्चन्तौ
अर्चन्तः
द्वितीया
अर्चन्तम्
अर्चन्तौ
अर्चतः
तृतीया
अर्चता
अर्चद्भ्याम्
अर्चद्भिः
चतुर्थी
अर्चते
अर्चद्भ्याम्
अर्चद्भ्यः
पञ्चमी
अर्चतः
अर्चद्भ्याम्
अर्चद्भ्यः
षष्ठी
अर्चतः
अर्चतोः
अर्चताम्
सप्तमी
अर्चति
अर्चतोः
अर्चत्सु


अन्याः