अर्चक शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्चकम्
अर्चके
अर्चकानि
सम्बोधन
अर्चक
अर्चके
अर्चकानि
द्वितीया
अर्चकम्
अर्चके
अर्चकानि
तृतीया
अर्चकेन
अर्चकाभ्याम्
अर्चकैः
चतुर्थी
अर्चकाय
अर्चकाभ्याम्
अर्चकेभ्यः
पञ्चमी
अर्चकात् / अर्चकाद्
अर्चकाभ्याम्
अर्चकेभ्यः
षष्ठी
अर्चकस्य
अर्चकयोः
अर्चकानाम्
सप्तमी
अर्चके
अर्चकयोः
अर्चकेषु
 
एक
द्वि
बहु
प्रथमा
अर्चकम्
अर्चके
अर्चकानि
सम्बोधन
अर्चक
अर्चके
अर्चकानि
द्वितीया
अर्चकम्
अर्चके
अर्चकानि
तृतीया
अर्चकेन
अर्चकाभ्याम्
अर्चकैः
चतुर्थी
अर्चकाय
अर्चकाभ्याम्
अर्चकेभ्यः
पञ्चमी
अर्चकात् / अर्चकाद्
अर्चकाभ्याम्
अर्चकेभ्यः
षष्ठी
अर्चकस्य
अर्चकयोः
अर्चकानाम्
सप्तमी
अर्चके
अर्चकयोः
अर्चकेषु


अन्याः