अर्घ्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्घ्यः
अर्घ्यौ
अर्घ्याः
सम्बोधन
अर्घ्य
अर्घ्यौ
अर्घ्याः
द्वितीया
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
तृतीया
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
चतुर्थी
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
पञ्चमी
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
षष्ठी
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
सप्तमी
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु
 
एक
द्वि
बहु
प्रथमा
अर्घ्यः
अर्घ्यौ
अर्घ्याः
सम्बोधन
अर्घ्य
अर्घ्यौ
अर्घ्याः
द्वितीया
अर्घ्यम्
अर्घ्यौ
अर्घ्यान्
तृतीया
अर्घ्येण
अर्घ्याभ्याम्
अर्घ्यैः
चतुर्थी
अर्घ्याय
अर्घ्याभ्याम्
अर्घ्येभ्यः
पञ्चमी
अर्घ्यात् / अर्घ्याद्
अर्घ्याभ्याम्
अर्घ्येभ्यः
षष्ठी
अर्घ्यस्य
अर्घ्ययोः
अर्घ्याणाम्
सप्तमी
अर्घ्ये
अर्घ्ययोः
अर्घ्येषु


अन्याः