अर्घितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्घितव्यः
अर्घितव्यौ
अर्घितव्याः
सम्बोधन
अर्घितव्य
अर्घितव्यौ
अर्घितव्याः
द्वितीया
अर्घितव्यम्
अर्घितव्यौ
अर्घितव्यान्
तृतीया
अर्घितव्येन
अर्घितव्याभ्याम्
अर्घितव्यैः
चतुर्थी
अर्घितव्याय
अर्घितव्याभ्याम्
अर्घितव्येभ्यः
पञ्चमी
अर्घितव्यात् / अर्घितव्याद्
अर्घितव्याभ्याम्
अर्घितव्येभ्यः
षष्ठी
अर्घितव्यस्य
अर्घितव्ययोः
अर्घितव्यानाम्
सप्तमी
अर्घितव्ये
अर्घितव्ययोः
अर्घितव्येषु
 
एक
द्वि
बहु
प्रथमा
अर्घितव्यः
अर्घितव्यौ
अर्घितव्याः
सम्बोधन
अर्घितव्य
अर्घितव्यौ
अर्घितव्याः
द्वितीया
अर्घितव्यम्
अर्घितव्यौ
अर्घितव्यान्
तृतीया
अर्घितव्येन
अर्घितव्याभ्याम्
अर्घितव्यैः
चतुर्थी
अर्घितव्याय
अर्घितव्याभ्याम्
अर्घितव्येभ्यः
पञ्चमी
अर्घितव्यात् / अर्घितव्याद्
अर्घितव्याभ्याम्
अर्घितव्येभ्यः
षष्ठी
अर्घितव्यस्य
अर्घितव्ययोः
अर्घितव्यानाम्
सप्तमी
अर्घितव्ये
अर्घितव्ययोः
अर्घितव्येषु


अन्याः