अर्गल्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अर्गल्यः
अर्गल्यौ
अर्गल्याः
सम्बोधन
अर्गल्य
अर्गल्यौ
अर्गल्याः
द्वितीया
अर्गल्यम्
अर्गल्यौ
अर्गल्यान्
तृतीया
अर्गल्येन
अर्गल्याभ्याम्
अर्गल्यैः
चतुर्थी
अर्गल्याय
अर्गल्याभ्याम्
अर्गल्येभ्यः
पञ्चमी
अर्गल्यात् / अर्गल्याद्
अर्गल्याभ्याम्
अर्गल्येभ्यः
षष्ठी
अर्गल्यस्य
अर्गल्ययोः
अर्गल्यानाम्
सप्तमी
अर्गल्ये
अर्गल्ययोः
अर्गल्येषु
 
एक
द्वि
बहु
प्रथमा
अर्गल्यः
अर्गल्यौ
अर्गल्याः
सम्बोधन
अर्गल्य
अर्गल्यौ
अर्गल्याः
द्वितीया
अर्गल्यम्
अर्गल्यौ
अर्गल्यान्
तृतीया
अर्गल्येन
अर्गल्याभ्याम्
अर्गल्यैः
चतुर्थी
अर्गल्याय
अर्गल्याभ्याम्
अर्गल्येभ्यः
पञ्चमी
अर्गल्यात् / अर्गल्याद्
अर्गल्याभ्याम्
अर्गल्येभ्यः
षष्ठी
अर्गल्यस्य
अर्गल्ययोः
अर्गल्यानाम्
सप्तमी
अर्गल्ये
अर्गल्ययोः
अर्गल्येषु


अन्याः