अरित्र शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अरित्रम्
अरित्रे
अरित्राणि
सम्बोधन
अरित्र
अरित्रे
अरित्राणि
द्वितीया
अरित्रम्
अरित्रे
अरित्राणि
तृतीया
अरित्रेण
अरित्राभ्याम्
अरित्रैः
चतुर्थी
अरित्राय
अरित्राभ्याम्
अरित्रेभ्यः
पञ्चमी
अरित्रात् / अरित्राद्
अरित्राभ्याम्
अरित्रेभ्यः
षष्ठी
अरित्रस्य
अरित्रयोः
अरित्राणाम्
सप्तमी
अरित्रे
अरित्रयोः
अरित्रेषु
 
एक
द्वि
बहु
प्रथमा
अरित्रम्
अरित्रे
अरित्राणि
सम्बोधन
अरित्र
अरित्रे
अरित्राणि
द्वितीया
अरित्रम्
अरित्रे
अरित्राणि
तृतीया
अरित्रेण
अरित्राभ्याम्
अरित्रैः
चतुर्थी
अरित्राय
अरित्राभ्याम्
अरित्रेभ्यः
पञ्चमी
अरित्रात् / अरित्राद्
अरित्राभ्याम्
अरित्रेभ्यः
षष्ठी
अरित्रस्य
अरित्रयोः
अरित्राणाम्
सप्तमी
अरित्रे
अरित्रयोः
अरित्रेषु


अन्याः