अरितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अरितव्यः
अरितव्यौ
अरितव्याः
सम्बोधन
अरितव्य
अरितव्यौ
अरितव्याः
द्वितीया
अरितव्यम्
अरितव्यौ
अरितव्यान्
तृतीया
अरितव्येन
अरितव्याभ्याम्
अरितव्यैः
चतुर्थी
अरितव्याय
अरितव्याभ्याम्
अरितव्येभ्यः
पञ्चमी
अरितव्यात् / अरितव्याद्
अरितव्याभ्याम्
अरितव्येभ्यः
षष्ठी
अरितव्यस्य
अरितव्ययोः
अरितव्यानाम्
सप्तमी
अरितव्ये
अरितव्ययोः
अरितव्येषु
 
एक
द्वि
बहु
प्रथमा
अरितव्यः
अरितव्यौ
अरितव्याः
सम्बोधन
अरितव्य
अरितव्यौ
अरितव्याः
द्वितीया
अरितव्यम्
अरितव्यौ
अरितव्यान्
तृतीया
अरितव्येन
अरितव्याभ्याम्
अरितव्यैः
चतुर्थी
अरितव्याय
अरितव्याभ्याम्
अरितव्येभ्यः
पञ्चमी
अरितव्यात् / अरितव्याद्
अरितव्याभ्याम्
अरितव्येभ्यः
षष्ठी
अरितव्यस्य
अरितव्ययोः
अरितव्यानाम्
सप्तमी
अरितव्ये
अरितव्ययोः
अरितव्येषु


अन्याः