अररक शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अररकः
अररकौ
अररकाः
सम्बोधन
अररक
अररकौ
अररकाः
द्वितीया
अररकम्
अररकौ
अररकान्
तृतीया
अररकेण
अररकाभ्याम्
अररकैः
चतुर्थी
अररकाय
अररकाभ्याम्
अररकेभ्यः
पञ्चमी
अररकात् / अररकाद्
अररकाभ्याम्
अररकेभ्यः
षष्ठी
अररकस्य
अररकयोः
अररकाणाम्
सप्तमी
अररके
अररकयोः
अररकेषु
 
एक
द्वि
बहु
प्रथमा
अररकः
अररकौ
अररकाः
सम्बोधन
अररक
अररकौ
अररकाः
द्वितीया
अररकम्
अररकौ
अररकान्
तृतीया
अररकेण
अररकाभ्याम्
अररकैः
चतुर्थी
अररकाय
अररकाभ्याम्
अररकेभ्यः
पञ्चमी
अररकात् / अररकाद्
अररकाभ्याम्
अररकेभ्यः
षष्ठी
अररकस्य
अररकयोः
अररकाणाम्
सप्तमी
अररके
अररकयोः
अररकेषु