अरण्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अरण्यम्
अरण्ये
अरण्यानि
सम्बोधन
अरण्य
अरण्ये
अरण्यानि
द्वितीया
अरण्यम्
अरण्ये
अरण्यानि
तृतीया
अरण्येन
अरण्याभ्याम्
अरण्यैः
चतुर्थी
अरण्याय
अरण्याभ्याम्
अरण्येभ्यः
पञ्चमी
अरण्यात् / अरण्याद्
अरण्याभ्याम्
अरण्येभ्यः
षष्ठी
अरण्यस्य
अरण्ययोः
अरण्यानाम्
सप्तमी
अरण्ये
अरण्ययोः
अरण्येषु
 
एक
द्वि
बहु
प्रथमा
अरण्यम्
अरण्ये
अरण्यानि
सम्बोधन
अरण्य
अरण्ये
अरण्यानि
द्वितीया
अरण्यम्
अरण्ये
अरण्यानि
तृतीया
अरण्येन
अरण्याभ्याम्
अरण्यैः
चतुर्थी
अरण्याय
अरण्याभ्याम्
अरण्येभ्यः
पञ्चमी
अरण्यात् / अरण्याद्
अरण्याभ्याम्
अरण्येभ्यः
षष्ठी
अरण्यस्य
अरण्ययोः
अरण्यानाम्
सप्तमी
अरण्ये
अरण्ययोः
अरण्येषु