अयित शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अयितम्
अयिते
अयितानि
सम्बोधन
अयित
अयिते
अयितानि
द्वितीया
अयितम्
अयिते
अयितानि
तृतीया
अयितेन
अयिताभ्याम्
अयितैः
चतुर्थी
अयिताय
अयिताभ्याम्
अयितेभ्यः
पञ्चमी
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
षष्ठी
अयितस्य
अयितयोः
अयितानाम्
सप्तमी
अयिते
अयितयोः
अयितेषु
 
एक
द्वि
बहु
प्रथमा
अयितम्
अयिते
अयितानि
सम्बोधन
अयित
अयिते
अयितानि
द्वितीया
अयितम्
अयिते
अयितानि
तृतीया
अयितेन
अयिताभ्याम्
अयितैः
चतुर्थी
अयिताय
अयिताभ्याम्
अयितेभ्यः
पञ्चमी
अयितात् / अयिताद्
अयिताभ्याम्
अयितेभ्यः
षष्ठी
अयितस्य
अयितयोः
अयितानाम्
सप्तमी
अयिते
अयितयोः
अयितेषु


अन्याः