अयितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अयिता
अयितारौ
अयितारः
सम्बोधन
अयितः
अयितारौ
अयितारः
द्वितीया
अयितारम्
अयितारौ
अयितॄन्
तृतीया
अयित्रा
अयितृभ्याम्
अयितृभिः
चतुर्थी
अयित्रे
अयितृभ्याम्
अयितृभ्यः
पञ्चमी
अयितुः
अयितृभ्याम्
अयितृभ्यः
षष्ठी
अयितुः
अयित्रोः
अयितॄणाम्
सप्तमी
अयितरि
अयित्रोः
अयितृषु
 
एक
द्वि
बहु
प्रथमा
अयिता
अयितारौ
अयितारः
सम्बोधन
अयितः
अयितारौ
अयितारः
द्वितीया
अयितारम्
अयितारौ
अयितॄन्
तृतीया
अयित्रा
अयितृभ्याम्
अयितृभिः
चतुर्थी
अयित्रे
अयितृभ्याम्
अयितृभ्यः
पञ्चमी
अयितुः
अयितृभ्याम्
अयितृभ्यः
षष्ठी
अयितुः
अयित्रोः
अयितॄणाम्
सप्तमी
अयितरि
अयित्रोः
अयितृषु


अन्याः