अयितव्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अयितव्यः
अयितव्यौ
अयितव्याः
सम्बोधन
अयितव्य
अयितव्यौ
अयितव्याः
द्वितीया
अयितव्यम्
अयितव्यौ
अयितव्यान्
तृतीया
अयितव्येन
अयितव्याभ्याम्
अयितव्यैः
चतुर्थी
अयितव्याय
अयितव्याभ्याम्
अयितव्येभ्यः
पञ्चमी
अयितव्यात् / अयितव्याद्
अयितव्याभ्याम्
अयितव्येभ्यः
षष्ठी
अयितव्यस्य
अयितव्ययोः
अयितव्यानाम्
सप्तमी
अयितव्ये
अयितव्ययोः
अयितव्येषु
 
एक
द्वि
बहु
प्रथमा
अयितव्यः
अयितव्यौ
अयितव्याः
सम्बोधन
अयितव्य
अयितव्यौ
अयितव्याः
द्वितीया
अयितव्यम्
अयितव्यौ
अयितव्यान्
तृतीया
अयितव्येन
अयितव्याभ्याम्
अयितव्यैः
चतुर्थी
अयितव्याय
अयितव्याभ्याम्
अयितव्येभ्यः
पञ्चमी
अयितव्यात् / अयितव्याद्
अयितव्याभ्याम्
अयितव्येभ्यः
षष्ठी
अयितव्यस्य
अयितव्ययोः
अयितव्यानाम्
सप्तमी
अयितव्ये
अयितव्ययोः
अयितव्येषु


अन्याः