अयितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अयितवत् / अयितवद्
अयितवती
अयितवन्ति
सम्बोधन
अयितवत् / अयितवद्
अयितवती
अयितवन्ति
द्वितीया
अयितवत् / अयितवद्
अयितवती
अयितवन्ति
तृतीया
अयितवता
अयितवद्भ्याम्
अयितवद्भिः
चतुर्थी
अयितवते
अयितवद्भ्याम्
अयितवद्भ्यः
पञ्चमी
अयितवतः
अयितवद्भ्याम्
अयितवद्भ्यः
षष्ठी
अयितवतः
अयितवतोः
अयितवताम्
सप्तमी
अयितवति
अयितवतोः
अयितवत्सु
 
एक
द्वि
बहु
प्रथमा
अयितवत् / अयितवद्
अयितवती
अयितवन्ति
सम्बोधन
अयितवत् / अयितवद्
अयितवती
अयितवन्ति
द्वितीया
अयितवत् / अयितवद्
अयितवती
अयितवन्ति
तृतीया
अयितवता
अयितवद्भ्याम्
अयितवद्भिः
चतुर्थी
अयितवते
अयितवद्भ्याम्
अयितवद्भ्यः
पञ्चमी
अयितवतः
अयितवद्भ्याम्
अयितवद्भ्यः
षष्ठी
अयितवतः
अयितवतोः
अयितवताम्
सप्तमी
अयितवति
अयितवतोः
अयितवत्सु


अन्याः