अयनीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अयनीयः
अयनीयौ
अयनीयाः
सम्बोधन
अयनीय
अयनीयौ
अयनीयाः
द्वितीया
अयनीयम्
अयनीयौ
अयनीयान्
तृतीया
अयनीयेन
अयनीयाभ्याम्
अयनीयैः
चतुर्थी
अयनीयाय
अयनीयाभ्याम्
अयनीयेभ्यः
पञ्चमी
अयनीयात् / अयनीयाद्
अयनीयाभ्याम्
अयनीयेभ्यः
षष्ठी
अयनीयस्य
अयनीययोः
अयनीयानाम्
सप्तमी
अयनीये
अयनीययोः
अयनीयेषु
 
एक
द्वि
बहु
प्रथमा
अयनीयः
अयनीयौ
अयनीयाः
सम्बोधन
अयनीय
अयनीयौ
अयनीयाः
द्वितीया
अयनीयम्
अयनीयौ
अयनीयान्
तृतीया
अयनीयेन
अयनीयाभ्याम्
अयनीयैः
चतुर्थी
अयनीयाय
अयनीयाभ्याम्
अयनीयेभ्यः
पञ्चमी
अयनीयात् / अयनीयाद्
अयनीयाभ्याम्
अयनीयेभ्यः
षष्ठी
अयनीयस्य
अयनीययोः
अयनीयानाम्
सप्तमी
अयनीये
अयनीययोः
अयनीयेषु


अन्याः