अयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अयत् / अयद्
अयन्ती
अयन्ति
सम्बोधन
अयत् / अयद्
अयन्ती
अयन्ति
द्वितीया
अयत् / अयद्
अयन्ती
अयन्ति
तृतीया
अयता
अयद्भ्याम्
अयद्भिः
चतुर्थी
अयते
अयद्भ्याम्
अयद्भ्यः
पञ्चमी
अयतः
अयद्भ्याम्
अयद्भ्यः
षष्ठी
अयतः
अयतोः
अयताम्
सप्तमी
अयति
अयतोः
अयत्सु
 
एक
द्वि
बहु
प्रथमा
अयत् / अयद्
अयन्ती
अयन्ति
सम्बोधन
अयत् / अयद्
अयन्ती
अयन्ति
द्वितीया
अयत् / अयद्
अयन्ती
अयन्ति
तृतीया
अयता
अयद्भ्याम्
अयद्भिः
चतुर्थी
अयते
अयद्भ्याम्
अयद्भ्यः
पञ्चमी
अयतः
अयद्भ्याम्
अयद्भ्यः
षष्ठी
अयतः
अयतोः
अयताम्
सप्तमी
अयति
अयतोः
अयत्सु


अन्याः