अम्भमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अम्भमानः
अम्भमानौ
अम्भमानाः
सम्बोधन
अम्भमान
अम्भमानौ
अम्भमानाः
द्वितीया
अम्भमानम्
अम्भमानौ
अम्भमानान्
तृतीया
अम्भमानेन
अम्भमानाभ्याम्
अम्भमानैः
चतुर्थी
अम्भमानाय
अम्भमानाभ्याम्
अम्भमानेभ्यः
पञ्चमी
अम्भमानात् / अम्भमानाद्
अम्भमानाभ्याम्
अम्भमानेभ्यः
षष्ठी
अम्भमानस्य
अम्भमानयोः
अम्भमानानाम्
सप्तमी
अम्भमाने
अम्भमानयोः
अम्भमानेषु
 
एक
द्वि
बहु
प्रथमा
अम्भमानः
अम्भमानौ
अम्भमानाः
सम्बोधन
अम्भमान
अम्भमानौ
अम्भमानाः
द्वितीया
अम्भमानम्
अम्भमानौ
अम्भमानान्
तृतीया
अम्भमानेन
अम्भमानाभ्याम्
अम्भमानैः
चतुर्थी
अम्भमानाय
अम्भमानाभ्याम्
अम्भमानेभ्यः
पञ्चमी
अम्भमानात् / अम्भमानाद्
अम्भमानाभ्याम्
अम्भमानेभ्यः
षष्ठी
अम्भमानस्य
अम्भमानयोः
अम्भमानानाम्
सप्तमी
अम्भमाने
अम्भमानयोः
अम्भमानेषु


अन्याः