अम्बितव्य शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
सम्बोधन
अम्बितव्य
अम्बितव्ये
अम्बितव्यानि
द्वितीया
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
तृतीया
अम्बितव्येन
अम्बितव्याभ्याम्
अम्बितव्यैः
चतुर्थी
अम्बितव्याय
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
पञ्चमी
अम्बितव्यात् / अम्बितव्याद्
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
षष्ठी
अम्बितव्यस्य
अम्बितव्ययोः
अम्बितव्यानाम्
सप्तमी
अम्बितव्ये
अम्बितव्ययोः
अम्बितव्येषु
 
एक
द्वि
बहु
प्रथमा
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
सम्बोधन
अम्बितव्य
अम्बितव्ये
अम्बितव्यानि
द्वितीया
अम्बितव्यम्
अम्बितव्ये
अम्बितव्यानि
तृतीया
अम्बितव्येन
अम्बितव्याभ्याम्
अम्बितव्यैः
चतुर्थी
अम्बितव्याय
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
पञ्चमी
अम्बितव्यात् / अम्बितव्याद्
अम्बितव्याभ्याम्
अम्बितव्येभ्यः
षष्ठी
अम्बितव्यस्य
अम्बितव्ययोः
अम्बितव्यानाम्
सप्तमी
अम्बितव्ये
अम्बितव्ययोः
अम्बितव्येषु


अन्याः