अम्बमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अम्बमानम्
अम्बमाने
अम्बमानानि
सम्बोधन
अम्बमान
अम्बमाने
अम्बमानानि
द्वितीया
अम्बमानम्
अम्बमाने
अम्बमानानि
तृतीया
अम्बमानेन
अम्बमानाभ्याम्
अम्बमानैः
चतुर्थी
अम्बमानाय
अम्बमानाभ्याम्
अम्बमानेभ्यः
पञ्चमी
अम्बमानात् / अम्बमानाद्
अम्बमानाभ्याम्
अम्बमानेभ्यः
षष्ठी
अम्बमानस्य
अम्बमानयोः
अम्बमानानाम्
सप्तमी
अम्बमाने
अम्बमानयोः
अम्बमानेषु
 
एक
द्वि
बहु
प्रथमा
अम्बमानम्
अम्बमाने
अम्बमानानि
सम्बोधन
अम्बमान
अम्बमाने
अम्बमानानि
द्वितीया
अम्बमानम्
अम्बमाने
अम्बमानानि
तृतीया
अम्बमानेन
अम्बमानाभ्याम्
अम्बमानैः
चतुर्थी
अम्बमानाय
अम्बमानाभ्याम्
अम्बमानेभ्यः
पञ्चमी
अम्बमानात् / अम्बमानाद्
अम्बमानाभ्याम्
अम्बमानेभ्यः
षष्ठी
अम्बमानस्य
अम्बमानयोः
अम्बमानानाम्
सप्तमी
अम्बमाने
अम्बमानयोः
अम्बमानेषु


अन्याः