अम्बमान शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अम्बमानः
अम्बमानौ
अम्बमानाः
सम्बोधन
अम्बमान
अम्बमानौ
अम्बमानाः
द्वितीया
अम्बमानम्
अम्बमानौ
अम्बमानान्
तृतीया
अम्बमानेन
अम्बमानाभ्याम्
अम्बमानैः
चतुर्थी
अम्बमानाय
अम्बमानाभ्याम्
अम्बमानेभ्यः
पञ्चमी
अम्बमानात् / अम्बमानाद्
अम्बमानाभ्याम्
अम्बमानेभ्यः
षष्ठी
अम्बमानस्य
अम्बमानयोः
अम्बमानानाम्
सप्तमी
अम्बमाने
अम्बमानयोः
अम्बमानेषु
 
एक
द्वि
बहु
प्रथमा
अम्बमानः
अम्बमानौ
अम्बमानाः
सम्बोधन
अम्बमान
अम्बमानौ
अम्बमानाः
द्वितीया
अम्बमानम्
अम्बमानौ
अम्बमानान्
तृतीया
अम्बमानेन
अम्बमानाभ्याम्
अम्बमानैः
चतुर्थी
अम्बमानाय
अम्बमानाभ्याम्
अम्बमानेभ्यः
पञ्चमी
अम्बमानात् / अम्बमानाद्
अम्बमानाभ्याम्
अम्बमानेभ्यः
षष्ठी
अम्बमानस्य
अम्बमानयोः
अम्बमानानाम्
सप्तमी
अम्बमाने
अम्बमानयोः
अम्बमानेषु


अन्याः