अमृत शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अमृतः
अमृतौ
अमृताः
सम्बोधन
अमृत
अमृतौ
अमृताः
द्वितीया
अमृतम्
अमृतौ
अमृतान्
तृतीया
अमृतेन
अमृताभ्याम्
अमृतैः
चतुर्थी
अमृताय
अमृताभ्याम्
अमृतेभ्यः
पञ्चमी
अमृतात् / अमृताद्
अमृताभ्याम्
अमृतेभ्यः
षष्ठी
अमृतस्य
अमृतयोः
अमृतानाम्
सप्तमी
अमृते
अमृतयोः
अमृतेषु
 
एक
द्वि
बहु
प्रथमा
अमृतः
अमृतौ
अमृताः
सम्बोधन
अमृत
अमृतौ
अमृताः
द्वितीया
अमृतम्
अमृतौ
अमृतान्
तृतीया
अमृतेन
अमृताभ्याम्
अमृतैः
चतुर्थी
अमृताय
अमृताभ्याम्
अमृतेभ्यः
पञ्चमी
अमृतात् / अमृताद्
अमृताभ्याम्
अमृतेभ्यः
षष्ठी
अमृतस्य
अमृतयोः
अमृतानाम्
सप्तमी
अमृते
अमृतयोः
अमृतेषु


अन्याः