अमित्र शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अमित्रः
अमित्रौ
अमित्राः
सम्बोधन
अमित्र
अमित्रौ
अमित्राः
द्वितीया
अमित्रम्
अमित्रौ
अमित्रान्
तृतीया
अमित्रेण
अमित्राभ्याम्
अमित्रैः
चतुर्थी
अमित्राय
अमित्राभ्याम्
अमित्रेभ्यः
पञ्चमी
अमित्रात् / अमित्राद्
अमित्राभ्याम्
अमित्रेभ्यः
षष्ठी
अमित्रस्य
अमित्रयोः
अमित्राणाम्
सप्तमी
अमित्रे
अमित्रयोः
अमित्रेषु
 
एक
द्वि
बहु
प्रथमा
अमित्रः
अमित्रौ
अमित्राः
सम्बोधन
अमित्र
अमित्रौ
अमित्राः
द्वितीया
अमित्रम्
अमित्रौ
अमित्रान्
तृतीया
अमित्रेण
अमित्राभ्याम्
अमित्रैः
चतुर्थी
अमित्राय
अमित्राभ्याम्
अमित्रेभ्यः
पञ्चमी
अमित्रात् / अमित्राद्
अमित्राभ्याम्
अमित्रेभ्यः
षष्ठी
अमित्रस्य
अमित्रयोः
अमित्राणाम्
सप्तमी
अमित्रे
अमित्रयोः
अमित्रेषु


अन्याः