अमितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अमितृ
अमितृणी
अमितॄणि
सम्बोधन
अमितः / अमितृ
अमितृणी
अमितॄणि
द्वितीया
अमितृ
अमितृणी
अमितॄणि
तृतीया
अमित्रा / अमितृणा
अमितृभ्याम्
अमितृभिः
चतुर्थी
अमित्रे / अमितृणे
अमितृभ्याम्
अमितृभ्यः
पञ्चमी
अमितुः / अमितृणः
अमितृभ्याम्
अमितृभ्यः
षष्ठी
अमितुः / अमितृणः
अमित्रोः / अमितृणोः
अमितॄणाम्
सप्तमी
अमितरि / अमितृणि
अमित्रोः / अमितृणोः
अमितृषु
 
एक
द्वि
बहु
प्रथमा
अमितृ
अमितृणी
अमितॄणि
सम्बोधन
अमितः / अमितृ
अमितृणी
अमितॄणि
द्वितीया
अमितृ
अमितृणी
अमितॄणि
तृतीया
अमित्रा / अमितृणा
अमितृभ्याम्
अमितृभिः
चतुर्थी
अमित्रे / अमितृणे
अमितृभ्याम्
अमितृभ्यः
पञ्चमी
अमितुः / अमितृणः
अमितृभ्याम्
अमितृभ्यः
षष्ठी
अमितुः / अमितृणः
अमित्रोः / अमितृणोः
अमितॄणाम्
सप्तमी
अमितरि / अमितृणि
अमित्रोः / अमितृणोः
अमितृषु


अन्याः