अमितृ शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अमिता
अमितारौ
अमितारः
सम्बोधन
अमितः
अमितारौ
अमितारः
द्वितीया
अमितारम्
अमितारौ
अमितॄन्
तृतीया
अमित्रा
अमितृभ्याम्
अमितृभिः
चतुर्थी
अमित्रे
अमितृभ्याम्
अमितृभ्यः
पञ्चमी
अमितुः
अमितृभ्याम्
अमितृभ्यः
षष्ठी
अमितुः
अमित्रोः
अमितॄणाम्
सप्तमी
अमितरि
अमित्रोः
अमितृषु
 
एक
द्वि
बहु
प्रथमा
अमिता
अमितारौ
अमितारः
सम्बोधन
अमितः
अमितारौ
अमितारः
द्वितीया
अमितारम्
अमितारौ
अमितॄन्
तृतीया
अमित्रा
अमितृभ्याम्
अमितृभिः
चतुर्थी
अमित्रे
अमितृभ्याम्
अमितृभ्यः
पञ्चमी
अमितुः
अमितृभ्याम्
अमितृभ्यः
षष्ठी
अमितुः
अमित्रोः
अमितॄणाम्
सप्तमी
अमितरि
अमित्रोः
अमितृषु


अन्याः