अमितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अमितवत् / अमितवद्
अमितवती
अमितवन्ति
सम्बोधन
अमितवत् / अमितवद्
अमितवती
अमितवन्ति
द्वितीया
अमितवत् / अमितवद्
अमितवती
अमितवन्ति
तृतीया
अमितवता
अमितवद्भ्याम्
अमितवद्भिः
चतुर्थी
अमितवते
अमितवद्भ्याम्
अमितवद्भ्यः
पञ्चमी
अमितवतः
अमितवद्भ्याम्
अमितवद्भ्यः
षष्ठी
अमितवतः
अमितवतोः
अमितवताम्
सप्तमी
अमितवति
अमितवतोः
अमितवत्सु
 
एक
द्वि
बहु
प्रथमा
अमितवत् / अमितवद्
अमितवती
अमितवन्ति
सम्बोधन
अमितवत् / अमितवद्
अमितवती
अमितवन्ति
द्वितीया
अमितवत् / अमितवद्
अमितवती
अमितवन्ति
तृतीया
अमितवता
अमितवद्भ्याम्
अमितवद्भिः
चतुर्थी
अमितवते
अमितवद्भ्याम्
अमितवद्भ्यः
पञ्चमी
अमितवतः
अमितवद्भ्याम्
अमितवद्भ्यः
षष्ठी
अमितवतः
अमितवतोः
अमितवताम्
सप्तमी
अमितवति
अमितवतोः
अमितवत्सु


अन्याः