अमात्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अमात्यः
अमात्यौ
अमात्याः
सम्बोधन
अमात्य
अमात्यौ
अमात्याः
द्वितीया
अमात्यम्
अमात्यौ
अमात्यान्
तृतीया
अमात्येन
अमात्याभ्याम्
अमात्यैः
चतुर्थी
अमात्याय
अमात्याभ्याम्
अमात्येभ्यः
पञ्चमी
अमात्यात् / अमात्याद्
अमात्याभ्याम्
अमात्येभ्यः
षष्ठी
अमात्यस्य
अमात्ययोः
अमात्यानाम्
सप्तमी
अमात्ये
अमात्ययोः
अमात्येषु
 
एक
द्वि
बहु
प्रथमा
अमात्यः
अमात्यौ
अमात्याः
सम्बोधन
अमात्य
अमात्यौ
अमात्याः
द्वितीया
अमात्यम्
अमात्यौ
अमात्यान्
तृतीया
अमात्येन
अमात्याभ्याम्
अमात्यैः
चतुर्थी
अमात्याय
अमात्याभ्याम्
अमात्येभ्यः
पञ्चमी
अमात्यात् / अमात्याद्
अमात्याभ्याम्
अमात्येभ्यः
षष्ठी
अमात्यस्य
अमात्ययोः
अमात्यानाम्
सप्तमी
अमात्ये
अमात्ययोः
अमात्येषु