अमत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अमत् / अमद्
अमन्ती
अमन्ति
सम्बोधन
अमत् / अमद्
अमन्ती
अमन्ति
द्वितीया
अमत् / अमद्
अमन्ती
अमन्ति
तृतीया
अमता
अमद्भ्याम्
अमद्भिः
चतुर्थी
अमते
अमद्भ्याम्
अमद्भ्यः
पञ्चमी
अमतः
अमद्भ्याम्
अमद्भ्यः
षष्ठी
अमतः
अमतोः
अमताम्
सप्तमी
अमति
अमतोः
अमत्सु
 
एक
द्वि
बहु
प्रथमा
अमत् / अमद्
अमन्ती
अमन्ति
सम्बोधन
अमत् / अमद्
अमन्ती
अमन्ति
द्वितीया
अमत् / अमद्
अमन्ती
अमन्ति
तृतीया
अमता
अमद्भ्याम्
अमद्भिः
चतुर्थी
अमते
अमद्भ्याम्
अमद्भ्यः
पञ्चमी
अमतः
अमद्भ्याम्
अमद्भ्यः
षष्ठी
अमतः
अमतोः
अमताम्
सप्तमी
अमति
अमतोः
अमत्सु


अन्याः