अभ्योष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्योष्यः
अभ्योष्यौ
अभ्योष्याः
सम्बोधन
अभ्योष्य
अभ्योष्यौ
अभ्योष्याः
द्वितीया
अभ्योष्यम्
अभ्योष्यौ
अभ्योष्यान्
तृतीया
अभ्योष्येण
अभ्योष्याभ्याम्
अभ्योष्यैः
चतुर्थी
अभ्योष्याय
अभ्योष्याभ्याम्
अभ्योष्येभ्यः
पञ्चमी
अभ्योष्यात् / अभ्योष्याद्
अभ्योष्याभ्याम्
अभ्योष्येभ्यः
षष्ठी
अभ्योष्यस्य
अभ्योष्ययोः
अभ्योष्याणाम्
सप्तमी
अभ्योष्ये
अभ्योष्ययोः
अभ्योष्येषु
 
एक
द्वि
बहु
प्रथमा
अभ्योष्यः
अभ्योष्यौ
अभ्योष्याः
सम्बोधन
अभ्योष्य
अभ्योष्यौ
अभ्योष्याः
द्वितीया
अभ्योष्यम्
अभ्योष्यौ
अभ्योष्यान्
तृतीया
अभ्योष्येण
अभ्योष्याभ्याम्
अभ्योष्यैः
चतुर्थी
अभ्योष्याय
अभ्योष्याभ्याम्
अभ्योष्येभ्यः
पञ्चमी
अभ्योष्यात् / अभ्योष्याद्
अभ्योष्याभ्याम्
अभ्योष्येभ्यः
षष्ठी
अभ्योष्यस्य
अभ्योष्ययोः
अभ्योष्याणाम्
सप्तमी
अभ्योष्ये
अभ्योष्ययोः
अभ्योष्येषु


अन्याः