अभ्येष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्येष्यः
अभ्येष्यौ
अभ्येष्याः
सम्बोधन
अभ्येष्य
अभ्येष्यौ
अभ्येष्याः
द्वितीया
अभ्येष्यम्
अभ्येष्यौ
अभ्येष्यान्
तृतीया
अभ्येष्येण
अभ्येष्याभ्याम्
अभ्येष्यैः
चतुर्थी
अभ्येष्याय
अभ्येष्याभ्याम्
अभ्येष्येभ्यः
पञ्चमी
अभ्येष्यात् / अभ्येष्याद्
अभ्येष्याभ्याम्
अभ्येष्येभ्यः
षष्ठी
अभ्येष्यस्य
अभ्येष्ययोः
अभ्येष्याणाम्
सप्तमी
अभ्येष्ये
अभ्येष्ययोः
अभ्येष्येषु
 
एक
द्वि
बहु
प्रथमा
अभ्येष्यः
अभ्येष्यौ
अभ्येष्याः
सम्बोधन
अभ्येष्य
अभ्येष्यौ
अभ्येष्याः
द्वितीया
अभ्येष्यम्
अभ्येष्यौ
अभ्येष्यान्
तृतीया
अभ्येष्येण
अभ्येष्याभ्याम्
अभ्येष्यैः
चतुर्थी
अभ्येष्याय
अभ्येष्याभ्याम्
अभ्येष्येभ्यः
पञ्चमी
अभ्येष्यात् / अभ्येष्याद्
अभ्येष्याभ्याम्
अभ्येष्येभ्यः
षष्ठी
अभ्येष्यस्य
अभ्येष्ययोः
अभ्येष्याणाम्
सप्तमी
अभ्येष्ये
अभ्येष्ययोः
अभ्येष्येषु


अन्याः