अभ्यूष्य शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्यूष्यः
अभ्यूष्यौ
अभ्यूष्याः
सम्बोधन
अभ्यूष्य
अभ्यूष्यौ
अभ्यूष्याः
द्वितीया
अभ्यूष्यम्
अभ्यूष्यौ
अभ्यूष्यान्
तृतीया
अभ्यूष्येण
अभ्यूष्याभ्याम्
अभ्यूष्यैः
चतुर्थी
अभ्यूष्याय
अभ्यूष्याभ्याम्
अभ्यूष्येभ्यः
पञ्चमी
अभ्यूष्यात् / अभ्यूष्याद्
अभ्यूष्याभ्याम्
अभ्यूष्येभ्यः
षष्ठी
अभ्यूष्यस्य
अभ्यूष्ययोः
अभ्यूष्याणाम्
सप्तमी
अभ्यूष्ये
अभ्यूष्ययोः
अभ्यूष्येषु
 
एक
द्वि
बहु
प्रथमा
अभ्यूष्यः
अभ्यूष्यौ
अभ्यूष्याः
सम्बोधन
अभ्यूष्य
अभ्यूष्यौ
अभ्यूष्याः
द्वितीया
अभ्यूष्यम्
अभ्यूष्यौ
अभ्यूष्यान्
तृतीया
अभ्यूष्येण
अभ्यूष्याभ्याम्
अभ्यूष्यैः
चतुर्थी
अभ्यूष्याय
अभ्यूष्याभ्याम्
अभ्यूष्येभ्यः
पञ्चमी
अभ्यूष्यात् / अभ्यूष्याद्
अभ्यूष्याभ्याम्
अभ्यूष्येभ्यः
षष्ठी
अभ्यूष्यस्य
अभ्यूष्ययोः
अभ्यूष्याणाम्
सप्तमी
अभ्यूष्ये
अभ्यूष्ययोः
अभ्यूष्येषु


अन्याः