अभ्यमित्रीय शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
अभ्यमित्रीयः
अभ्यमित्रीयौ
अभ्यमित्रीयाः
सम्बोधन
अभ्यमित्रीय
अभ्यमित्रीयौ
अभ्यमित्रीयाः
द्वितीया
अभ्यमित्रीयम्
अभ्यमित्रीयौ
अभ्यमित्रीयान्
तृतीया
अभ्यमित्रीयेण
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयैः
चतुर्थी
अभ्यमित्रीयाय
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयेभ्यः
पञ्चमी
अभ्यमित्रीयात् / अभ्यमित्रीयाद्
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयेभ्यः
षष्ठी
अभ्यमित्रीयस्य
अभ्यमित्रीययोः
अभ्यमित्रीयाणाम्
सप्तमी
अभ्यमित्रीये
अभ्यमित्रीययोः
अभ्यमित्रीयेषु
 
एक
द्वि
बहु
प्रथमा
अभ्यमित्रीयः
अभ्यमित्रीयौ
अभ्यमित्रीयाः
सम्बोधन
अभ्यमित्रीय
अभ्यमित्रीयौ
अभ्यमित्रीयाः
द्वितीया
अभ्यमित्रीयम्
अभ्यमित्रीयौ
अभ्यमित्रीयान्
तृतीया
अभ्यमित्रीयेण
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयैः
चतुर्थी
अभ्यमित्रीयाय
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयेभ्यः
पञ्चमी
अभ्यमित्रीयात् / अभ्यमित्रीयाद्
अभ्यमित्रीयाभ्याम्
अभ्यमित्रीयेभ्यः
षष्ठी
अभ्यमित्रीयस्य
अभ्यमित्रीययोः
अभ्यमित्रीयाणाम्
सप्तमी
अभ्यमित्रीये
अभ्यमित्रीययोः
अभ्यमित्रीयेषु


अन्याः